Aryabhatiya (Sanskrit) :: PDF

Aryabhatiya (Sanskrit) :: PDF

PDF Title Aryabhatiya (Sanskrit)
Pages 740 Pages
PDF Size 50.7 MB
Language Sanskrit
Sub-Category
Source vedpuran.net

 

Aryabhatiya (Sanskrit) – Download

गुर्वक्षराणि परष्टिविमाडिकाज्ञी षंडेव वा प्राणाः। मावता कालेस पष्ठिगुर्विक्तराए्युच्चरति मध्यमया वृत्त्या पुरपः। तावान्काल्न ग्राज्ञी विनाडिका। ऋत्षसंवन्धिनी विनाडिका। ऋक्ञाणामाधारभूतमएले बावता काल्नेन प्रिश्रमति। स काल्ल भ्राज्ञी दिवसः। तस्य परष्येश ग्राक्षी साडिका। स्याप्पस्येण श्राज्ञीं विनाडिका सेयमित्यथः॥ प्रडेव वा प्राणाः। मावता कालिन पुरषष्षट्च्छूसान्‌ करोति। तावान्कालश्राक्ञी विसराडिका स्थात्‌। द्वावषि कालो तुल्यावित्यर्थ’॥ कालविभाग दूवं प्रदर्शितः। न्ञत्रविभागश्र तथा ज्ञेय रत्युत्तार्धेनारू। हृवे कालविभागः ज्षेत्रविभागस्तथा भगणात्‌ ॥ २॥